MTM A 283-2 (1) Bhāgavatakathā

Manuscript culture infobox

Filmed in: A 283/2
Title: Bhāgavatapurāṇa
Dimensions: 29 x 13 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/6467
Remarks:

Reel No. A 283/2 (1) MTM

Inventory No. 7492

Title Bhāgavatakathā

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 13.0 cm

Binding Hole(s)

Folios 67

Lines per Page 11–12

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying VS 1856

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6467

Manuscript Features

This MTM contains the following texts:

1. Bhāgavatakathā (exps. 5–73t)

2. Harilatānukramaṇī together with Harilatāviveka (exps. 74–92)

The first text covers 10th – 12th skandhas of the Bhāgavata.

Fol. 20 of the first text is missing.

There are two exposures of fols. 44v–45r.

The first and second folios of the second text appear at the beginning of the MS.

The text covers 11th and 12th Skandhas of the Bhāgavata’s commentaries.

Fol. 8 of the 11th Skandha is missing.

Each chapter contains separate foliation.

On exp. 93 is written:

vaiśākhī javākhārasiṃdhā harau ajavāi nava camela | …

Exps. 73–75 have been filmed twice and exp. 73b has been filmed three times.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ |

daśamaskaṃdhakathāprāraṃbhaḥ |

rājau(!)vāca |

bhagavatā somasūryayor vaṃśaḥ kathitaḥ | teṣāṃ caritaṃ ca | kiṃtu yaduvaṃśe bhā(!)rāyaṇo 〈a〉[ʼ]vatīrya kiṃ kṛtavān tadvad | nivṛttatarṣair †isādi † | yaṃ kṛṣṇam a[a]śritya mama pitāmahāḥ kauravasainyasāgaram atarat(!) | yaḥ droṇyā(!)stravipluṣṭam idaṃ madaṃgaṃ jugopa | tasya vīryaṃ śasame | rāmo rohiṇyās tanaṃya(!) kathaṃ kathaṃ devakyāgarbhasaṃbaṃdhaḥ (fo. 1v1–3)


«End»


tato brahmānāradāya savyāsāya da. vyāsaḥ śukadevāya | śukaḥ parikṣitāya | tatvaṃ vimalaṃ viśokam amṛtam satyaṃ paraṃ dhīmahi | namas tasmai bhagavate vāsudevāya sākṣiṇe | ya idaṃ kṛpayā kasyai vyācakṣe mumukṣave | yogīne namas tasmai śukāya brahmarūpiṇe | saṃsārasarpadaṃṣṭaṃ yo †viṣṇurātam† amūmucat | śaunakādayaḥ sūtāt sadyaḥ śrū(!)tvā viṣṇuparāyaṇāḥ sarve babhūvur iti || (exp. 71b11–72t2 )


«Sub-colophons»


ity ekādaśaskaṃdhakathā || atrādhyāyaḥ || 31 || samāptaś cāyaṃ śrīmadekādaśaskaṃdhaṃ || ❁ || ❁ || ❁ || śubham astu || saṃvat || 1856 || kucāra ekādaśī ❁


iti dvādaśaskaṃdhakathā ○ || śubhaṃ bhavatu || śrīmohanirājasamartha(!) || ❁ ❁ ❁ (exp. 72t2)

Microfilm Details

Reel No. A 283/2

Date of Filming 01-03-1972

Exposures 94

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 24-07-2012

Bibliography